Shree Ganesh Atharvashirsha Stotra, Ganpati Images

Shree Ganesh Atharvashirsha Stotra

The worship of Ganesha is considered very attractive. His devotees worship him in various ways. Ganesha is celebrated by many verses, stotras, chanting. Of these, the recitation of  Ganesh Atharvashirsha Stotra is special welfare. By doing this recitation daily in the morning, one gets the blessings of Ganesha.  Ganesh Atharvashirsha Stotra is the surest way of peace of mind

 Ganesh Atharvashirsha Stotra is a powerful mantra of Lord Ganesha found in the top Atharvaveda. Also known as Ganapati Upanishad,  Ganesh Atharvashirsha Stotra was written by Atharva Rishi.

Ganesh Atharvashirsha Stotra
  • ॥ shaanti paat’ha ॥ ॥ upanishat ॥ ॥ svaroopa tattva ॥

Ganesh Atharvashirsha Stotra
  • ॥ svaroopa tattva ॥

Ganesh Atharvashirsha Stotra
  • svaroopa tattva ॥

Ganesh Atharvashirsha Stotra
  • ॥ Ganesha mantra ॥ ॥ ganesha gaayatree ॥  ॥ ganesha roopa ॥

Ganesh Atharvashirsha Stotra
  • ॥ ganesha roopa ॥  ॥ asht’a naama ganapati ॥  ॥ phalashruti ॥

Ganesh Atharvashirsha Stotra
  • ॥ phalashruti ॥

Ganesh Atharvashirsha Stotra
  • ॥ phalashruti ॥

Ganesh Atharvashirsha Stotra
  • ॥ phalashruti ॥

Shree Ganesh Atharvashirsha Stotra lyrics in English:

॥ Shree ganapatyatharvasheersha ॥


॥ shaanti paat’ha ॥

om bhadram karnebhih’ shri’nuyaama devaa ।

bhadram pashyemaakshabhiryajatraah’ ॥

sthirairangaistusht’uvaamsastanoobhih’ ।

vyashema devahitam yadaayuh’ ॥


om svasti na indro vri’ddhashravaah’ ।

svasti nah’ pooshaa vishvavedaah’ ॥

svastinastaarkshyo arisht’anemih’ ।

svasti no bri’haspatirdadhaatu ॥

om tanmaamavatu

tad vaktaaramavatu

avatu maam

avatu vaktaaram

om shaantih’ । shaantih’ ॥ shaantih’॥।


॥ upanishat ॥

harih’ om namaste ganapataye ॥

tvameva pratyaksham tattvamasi ॥ tvameva kevalam kartaa’si ॥

tvameva kevalam dhartaa’si ॥ tvameva kevalam hartaa’si ॥

tvameva sarvam khalvidam brahmaasi ॥

tvam saakshaadaatmaa’si nityam ॥ 1 ॥


॥ svaroopa tattva ॥

ri’tam vachmi (vadishyaami) ॥

satyam vachmi (vadishyaami) ॥ 2 ॥


ava tvam maam ॥ ava vaktaaram ॥ ava shrotaaram ॥

ava daataaram ॥ ava dhaataaram ॥

avaanoochaanamava shishyam ॥

ava pashchaattaat ॥ ava purastaat ॥

avottaraattaat ॥ ava dakshinaattaat ॥

ava chordhvaattaat ॥ avaadharaattaat ॥

sarvato maam paahi paahi samantaat ॥ 3 ॥


tvam vaangmayastvam chinmayah’ ॥

tvamaanandamayastvam brahmamayah’ ॥

tvam sachchidaanandaadviteeyo’si ॥

tvam pratyaksham brahmaasi ॥

tvam jnyaanamayo vijnyaanamayo’si ॥ 4 ॥


sarvam jagadidam tvatto jaayate ॥

sarvam jagadidam tvattastisht’hati ॥

sarvam jagadidam tvayi layameshyati ॥

sarvam jagadidam tvayi pratyeti ॥

tvam bhoomiraapo’nalo’nilo nabhah’ ॥

tvam chatvaari vaakpadaani ॥ 5 ॥


tvam gunatrayaateetah’ tvamavasthaatrayaateetah’ ॥

tvam dehatrayaateetah’ ॥ tvam kaalatrayaateetah’ ॥

tvam moolaadhaarasthito’si nityam ॥

tvam shaktitrayaatmakah’ ॥

tvaam yogino dhyaayanti nityam ॥

tvam brahmaa tvam vishnustvam rudrastvam

indrastvam agnistvam vaayustvam sooryastvam chandramaastvam

brahmabhoorbhuvah’svarom ॥ 6 ॥


॥ Ganesha mantra ॥

ganaadim poorvamuchchaarya varnaadim tadanantaram ॥

anusvaarah’ paratarah’ ॥ ardhendulasitam ॥ taarena ri’ddham ॥

etattava manusvaroopam ॥ gakaarah’ poorvaroopam ॥

akaaro madhyamaroopam ॥ anusvaarashchaantyaroopam ॥

binduruttararoopam ॥ naadah’ sandhaanam ॥

samhitaasandhih’ ॥ saishaa ganeshavidyaa ॥

ganakari’shih’ ॥ nichri’dgaayatreechchhandah’ ॥

ganapatirdevataa ॥ om gam ganapataye Namah’ ॥ 7 ॥


॥ ganesha gaayatree ॥

ekadantaaya vidmahe । vakratund’aaya dheemahi ॥

tanno dantih’ prachodayaat ॥ 8॥


॥ ganesha roopa ॥

ekadantam chaturhastam paashamankushadhaarinam ॥

radam cha varadam hastairbibhraanam mooshakadhvajam ॥

raktam lambodaram shoorpakarnakam raktavaasasam ॥

raktagandhaanuliptaangam raktapushpaih’ supoojitam ॥

bhaktaanukampinam devam jagatkaaranamachyutam ॥

aavirbhootam cha sri’sht’yaadau prakri’teh’ purushaatparam ॥

evam dhyaayati yo nityam sa yogee yoginaam varah’ ॥ 9 ॥


॥ asht’a naama ganapati ॥

namo vraatapataye । namo ganapataye । namah’ pramathapataye ।

namaste’stu lambodaraayaikadantaaya ।

vighnanaashine shivasutaaya । shreevaradamoortaye namo namah’ ॥ 10 ॥


॥ phalashruti ॥

etadatharvasheersham yo’dheete ॥ sa brahmabhooyaaya kalpate ॥

sa sarvatah’ sukhamedhate ॥ sa Sarva vighnairnabaadhyate ॥

sa panchamahaapaapaatpramuchyate ॥

saayamadheeyaano divasakri’tam paapam naashayati ॥

praataradheeyaano raatrikri’tam paapam naashayati ॥

saayampraatah’ prayunjaano apaapo bhavati ॥

sarvatraadheeyaano’pavighno bhavati ॥

dharmaarthakaamamoksham cha vindati ॥

idamatharvasheershamashishyaaya na deyam ॥

yo yadi mohaaddaasyati sa paapeeyaan bhavati

sahasraavartanaat yam yam kaamamadheete

tam tamanena saadhayet ॥ 11 ॥


anena ganapatimabhishinchati sa vaagmee bhavati ॥

chaturthyaamanashnan japati sa vidyaavaan bhavati ।

sa yashovaan bhavati ॥

ityatharvanavaakyam ॥ brahmaadyaavaranam vidyaat

na bibheti kadaachaneti ॥ 12 ॥


yo doorvaankurairyajati sa vaishravanopamo bhavati ॥

yo laajairyajati sa yashovaan bhavati ॥

sa medhaavaan bhavati ॥

yo modakasahasrena yajati

sa vaanchhitaphalamavaapnoti ॥

yah’ saajyasamidbhiryajati

sa sarvam labhate sa sarvam labhate ॥ 13 ॥


asht’au braahmanaan samyaggraahayitvaa

sooryavarchasvee bhavati ॥

sooryagrahe mahaanadyaam pratimaasamnidhau

vaa japtvaa siddhamantro bhavati ॥

mahaavighnaatpramuchyate ॥ mahaadoshaatpramuchyate ॥

mahaapaapaat pramuchyate ॥

sa sarvavidbhavati sa sarvavidbhavati ॥

ya evam Veda ityupanishat ॥ 14 ॥


॥ shaanti mantra ॥

om sahanaavavatu ॥ sahanaubhunaktu ॥

saha veeryam karavaavahai ॥

tejasvinaavadheetamastu maa vidvishaavahai ॥

om bhadram karnebhih’ shri’nuyaama devaa ।

bhadram pashyemaakshabhiryajatraah’ ॥

sthirairangaistusht’uvaamsastanoobhih’ ।

vyashema devahitam yadaayuh’ ॥

om svasti na indro vri’ddhashravaah’ ।

svasti nah’ pooshaa vishvavedaah’ ॥

svastinastaarkshyo arisht’anemih’ ।

svasti no bri’haspatirdadhaatu ॥

om shaantih’ । shaantih’ ॥ shaantih’ ॥।

॥ iti shreeganapatyatharvasheersham samaaptam ॥


Post a Comment

0 Comments